"काव्यम्" इत्यस्य संस्करणे भेदः

श्टब्स् संस्कृतसम्बद्धाः using AWB
पङ्क्तिः २:
महात्मना [[तुलसीदास|तुलसीदासेन]] उक्तं यत् ---''कीरति भणिति भूति भलि सोई । सुरसरि सम सब कर हित होई।।'' अर्थात् येन काव्येन सर्वेषां जनानां हितं भवति तत् [[काव्यं]] [[साहित्यं]] कथ्यते। ''आनन्दो वै काव्यम्'' अर्थात् आनन्दः एव कवितायाः प्रथमं लक्षणमस्ति। यथा--
 
सौन्दर्यदशर्नम्
 
वैभवं कामये न धनं कामये
पङ्क्तिः ४४:
अहमपि श्वानवत् क्रीडनं कामये।
 
नित्यं पश्याम्यहं हाटके परिभ्रमन्तां
 
लिपिष्टकाधरोष्ठी कटाक्ष चालयन्
पङ्क्तिः ५४:
स्कूटी यानेन गच्छति स्वकार्यालयं
 
अस्ति मार्गे वृहद् गत्यवरोधकम्
 
दृश्यते कूर्दयन् वक्ष पक्षी द्वयं
पङ्क्तिः ७२:
[[वर्गः:अलङ्कारशास्त्रम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:Stubsश्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/काव्यम्" इत्यस्माद् प्रतिप्राप्तम्