"विश्वकोशः" इत्यस्य संस्करणे भेदः

श्टब्स् संस्कृतसम्बद्धाः using AWB
पङ्क्तिः १:
'''विश्वकोशः''' (Vishwakosha) तु काचित् सन्दर्भार्थं रचिता कृतिः। अस्मिन् [[ज्ञान|ज्ञानस्य]] सर्वशाखानां विषये विवरणानि लभ्यन्ते। कदाचिच्च विश्वकोशे एकस्याः एव शाखायाः विषये प्रधानतया चिन्तनं प्रवर्तते। विश्वकोशे तु [[लेखा|लेखाः]] वर्तन्ते। प्रायेण एते लेखाः लेखशीर्षकानाम् अकारादिक्रमेण स्थापनेन संप्राप्यन्ते (कदाचित् विषयक्रमेण अपि व्यवस्थाप्यते)। अस्मात् एव कारणात् अयं [[शब्दकोशः|शब्दकोशात्]] भिन्नः वर्तते। यतः शब्दकोशे प्रविष्टे तस्य शब्दस्य विविधाः भाषिकाः आयामाः दृश्यन्ते, परमत्र विश्वकोशे प्रत्येकः लेखः एकामेव अवधारणां वर्णयति।
 
 
==बाह्यसम्पर्कतन्तूनि==
Line २५ ⟶ २४:
* [http://vishwakosh.org.in/ जालस्थो मराठी-विश्वकोशः]
* [http://www.balaee.com/ बलई_डॉट_कॉम] - जालस्थो मराठी-विश्वकोशः, प्रश्नकोशः तथा च शब्दकोशः
* [http://www.abasar.net/bharatkosh.htm बंगीयसाहित्यपरिषदा निर्मितं '''भारतकोश''' इत्यस्य संक्षिप्त-रूपम्] ((बांग्ला विश्वज्ञानकोश ; प्रयुक्त फॉण्ट : [http://www.sumitroy.com/haraf/ हरफ])
* [http://www.banglapedia.org/httpdocs/bangla/index.htm बांग्लापीडिया] (BanglapediaII फॉण्ट् इत्यनेन)
* [http://www.searchgurbani.com/mahan_kosh पंजाबीभाषायां (गुरुमुखीलिप्यां) महान्-कोश इति]
Line ३३ ⟶ ३२:
[[वर्गः:संस्कृतकोषाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:Stubsश्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/विश्वकोशः" इत्यस्माद् प्रतिप्राप्तम्