"विकिपीडियासम्भाषणम्:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २५३:
 
=== समर्थनम् ===
 
#{{Support}}--- अहं तु कार्यं दृष्ट्वैव समर्थनं कृतवान् । नेहल-महोदयस्य सम्पादनानि तु अधिकानि सन्ति तथा च तस्य अन्यानि कार्याणि अपि मया दृष्टानि । तेन कार्येण तस्य बुद्धिमत्तायाः, कार्यनिष्ठायाः च दर्शनं भवति । यथा – मत्कुण-जाले [https://phabricator.wikimedia.org/T101634 एतत्कार्यम्] तत्कार्यम् अतीव आवश्यकं कार्यम् आसीत् । पूर्वं केनचित् योजकेन अशुद्धं कृतम् आसीत् । अधुना सम्यक् दरीदृश्यते । एतादृशानि तु अनेकानि उदाहरणानि सन्ति यथा –
* https://phabricator.wikimedia.org/T117859
* https://phabricator.wikimedia.org/T117314
नेहल-महोदयः वेगेन संस्कृतविकिपीडिया-जालस्य कार्यं कुर्वन् अस्ति । सः निश्चयेन प्रबन्धाकाधिकारस्य अधिकारी अस्ति । [[User:RAMKRISHNA RAVAL|RAMKRISHNA RAVAL]] ([[User talk:RAMKRISHNA RAVAL|चर्चा]]) १३:३८, १३ दिसम्बर २०१५ (UTC)
 
=== तटस्थः ===
परियोजना पृष्ठ "प्रबन्धकाः च प्रशासकाः" पर वापस जाएँ