"विकिपीडियासम्भाषणम्:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २७३:
*{{Support}}--- अहं तु बहु पुरा अपि सक्रियः आसम् । चित्रादिकं स्थापयामि स्म । किञ्चित् परिष्कारादिकार्यं करोमि स्म । तस्मिन् काले नूतनपरिवर्तनानि इति पृष्ठं हिन्दीभाषायाम् एव आसीत् । यदा सम्पादनं रक्षयामः स्म, तदा "आपका सम्पादन सहेजा गया है ।" इत्येव सूचना भवति स्म । नेहलमहोदयेन सर्वं समीकृतम् । जानामि यत् तत्र अन्येषाम् अपि किञ्चित् योगदानं भवेदेव । परन्तु अधिकतमयोगदानं नेहलमहोदयस्य अस्ति । तस्य आगमनोत्तरमेव मया शीघ्रपरिवर्तनं दृष्टं संस्कृतविकिपीडिया-जाले । सर्वं संस्कृतमयम् अभवत् । तस्य [https://translatewiki.net/wiki/User:NehalDaveND १००००] समीपे सम्पादनानि सन्ति ट्रान्स्लेट्विकि-जाले । अत्र नेहलमहोदयस्य [https://meta.wikimedia.org/wiki/Special:CentralAuth/NehalDaveND ३९०००] समीपे योगदानम् अस्ति । सः अतीव सक्रियः संस्कृतविकिपीडियासदस्यः अस्ति । तस्य कार्यम् अपि सकारात्मकम् अस्ति । तस्य एव कथनम् अस्ति यत्, '''सम्पादनेन न अपि तु सकारात्मकेन सम्पादनेन योग्यता सिद्ध्यति''' इति । अतः सः सर्वदा योग्यं सम्पादनं कृत्वा स्ववचनस्य अनुगामी अस्ति । वर्तमानकाले संस्कृतविकिपीडिया-जालस्य प्रबन्धकत्वेन अधिकारं प्राप्य नेहलमहोदयः उत्तमं कार्यं करिष्यति इति मे अखण्डविश्वासः अस्ति । [[User:Sshihora|Sshihora]] ([[User talk:Sshihora|चर्चा]]) १५:४७, १३ दिसम्बर २०१५ (UTC)
 
*{{Support}}--- I take this opportunity to also thank Nehal for his guidance.
 
=== तटस्थः ===
परियोजना पृष्ठ "प्रबन्धकाः च प्रशासकाः" पर वापस जाएँ