"Z8 GND 5296-आकाशगङ्गा" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १५:
| absmag_v =
}}
 
 
'''z8 GND 5296''' इति नामिका आकाशगङ्गा २०१३ तमे संवत्सरे आविष्कृता जाता । एषा एव दूरतमा तथा प्राचीनतमा प्रथमा आकाशगङ्गा यस्याः दूरं (पृथ्वीतः) वर्णवीक्षणयन्त्रेण (spectroscopy यन्त्रेण) सुनिर्धारितम् <ref name="UT Austin Press Release">{{cite web|last=Johnson|first=Rebecca|title=Texas Astronomer Discovers Most Distant Known Galaxy|url=http://www.utexas.edu/news/2013/10/23/texas-astronomer-discovers-most-distant-known-galaxy/|publisher=University of Texas at Austin|accessdate=25 October 2013}}</ref>। ७०कोटि आलोकवर्षदूरे स्थिता आकाशगङ्गा अस्ति z8 GND 5296 । एषा आकाशगङ्गा पर्यवेक्षणावधौ विद्यते इदानीम् । अस्याम् महता प्रमाणेन नक्षत्राणि विद्यन्ते । अस्याः समग्राकाशगङ्गायाः भारः [[सूर्यः|सूर्यस्य]] भारस्य ३००गुणितं विद्यते<ref name=r1/><ref>{{cite news |title=New galaxy 'most distant' yet discovered |author=Morelle, Rebecca |url=http://www.bbc.co.uk/news/science-environment-24637890 |newspaper=BBC |date=24 October 2013 |accessdate=24 October 2013}}</ref>।
 
 
==आविष्कारः==
Line ४० ⟶ ३८:
खगोल वैज्ञानिक नासा की अत्याधुनिक जेम्स वेब स्पेस दूरबीन जेएसडब्ल्यूएसटी की मदद से और अधिक दूर स्थित आकाशगंगाओं को खोजने में सक्षम हो सकेंगे.
 
 
Texas A&M University and the University of Texas at Austin may be former football rivals, but There's a new most distant galaxy ever found, created within 700 million years after the Big Bang.
Line ७१ ⟶ ६७:
==टिप्पणी==
{{reflist}}
 
 
[[वर्गः:खगोलविज्ञानम्]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/Z8_GND_5296-आकाशगङ्गा" इत्यस्माद् प्रतिप्राप्तम्