"मल्लिनाथसूरिः" इत्यस्य संस्करणे भेदः

Removing "2006031202530201_993019e.jpg", it has been deleted from Commons by Alan because: Per c:Commons:Deletion requests/File:2006031202530201 993019e.jpg.
संस्कृतलेखकसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
'''मल्लिनाथसूरिः''' अथवा मल्लिनाथः [[संस्कृतम्|संस्कृत]][[विमर्शकः]] आसीत्। एषः कवित्वमपि अलिखत्, किन्तु तस्य विमर्शनग्रन्थाः बहुप्रसिद्धाः । [[पञ्चमहाकाव्यानि|पञ्चमहाकाव्यानाम्]] भाष्यम् एषः लिखितवान् । महामहोपाध्यायः व्याख्यानचक्रवर्तिः इति च अस्य उपनामौ द्वौ । तस्य जन्म [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशे]] कोलिचेलमा इति ग्रामे अभवत्।
==व्याख्यानि==
माल्लिनाथस्य बहूनि लेखनानि सन्ति। तेषु तस्य पञ्चमहाकाव्यटिप्पण्यः अत्यन्तं प्रसिद्धाः। टिप्पण्यानाम् नामानि अधोsस्ति:
#गण्ठापथा इति [[किरातार्जुनीयम्|किरातार्जुनीयस्य]] व्याख्यानम्
#सन्जीवनI इति [[कालिदासः|कालिदासस्य]] [[रघुवंशम्|रघुवंशे]],[[कुमारसम्भवम्|कुमारसम्भवे|]], [[मेघदूतम्|मेघदूते]] च व्याख्यानम्
#सर्वाङ्कशः इति [[शिशुपालवधम|माघरचितम्शिशुपालवधम्
#जिवातुः इति श्रीहर्शस्य [[नैषधीयचरितम्|नैषधीयचरितटिप्पणी]]
 
 
 
 
 
 
[[वर्गः:संस्कृतलेखकाः]]
[[वर्गः:संस्कृतलेखकसम्बद्धाः स्टब्स्]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
"https://sa.wikipedia.org/wiki/मल्लिनाथसूरिः" इत्यस्माद् प्रतिप्राप्तम्