"अकशेरुकाः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
[[चित्रम्:Drosophila melanogaster - side (aka).jpg|thumb|right|सामान्यः अकशेरुकः संशोधनार्थं स्वीकृतः]]
 
येषां प्राणिनां कशेरु: न भवति ते '''अकशेरुकाः''' इति उच्यन्ते । कशेरु नाम पृष्ठास्थि । "पृष्टास्थ्नि तु कशेरुका" इत्यमरः । वलयवत्सु कीटेषु केचन अकशेरुका: वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम शिरः । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरु: यस्य सः अकशेरुकः । अस्य वर्गस्य प्रमुखा: सदस्या: कीटा: कर्कटा: अष्टपदिन: नक्षत्रमीना: च इत्यादि । प्राणिप्रपञ्चस्य ९६ प्रतिशत जीविन: अहशेरुका: एव ।
 
=== वर्गीकरणम् ===
पङ्क्तिः १०:
* [http://www.buglife.org.uk/News/Endangeredspeciessculpture.htm Support for endangered invertebrates]
* [http://www.africaninvertebrates.org.za ''आफ्रिकायाः अकशेरुकाः'']
 
 
[[वर्गः:प्राणिनः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/अकशेरुकाः" इत्यस्माद् प्रतिप्राप्तम्