"स्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:स् कारः.jpg|left|thumb|100px|'''स् कारः''']][[File:Sa-स.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]] [[दन्ताः]] सन्ति । एषः अवर्गीयव्यञ्जनस्य सप्तमः वर्णः । वर्णमालायां द्वात्रिंशः व्यञ्जन[[हल्]]वर्णः। " शषसहा ऊष्माणः" लृतुलसानां दन्ताः " -सि० कौ
 
 
 
 
 
 
==नानार्थाः==
Line २८ ⟶ २३:
#[[देहकान्तिः]]
'''"सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः " एकाक्षरकोशः'''
#[[गौरी]]
 
[[वर्गः:वर्णमाला]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/स्" इत्यस्माद् प्रतिप्राप्तम्