"समन्वितसार्वत्रिकसमयः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
'''समन्वितसार्वत्रिकसमयः''' (UTC) इत्येतत् प्रमुखं समयमानकं येन हि संसारे [[घटिका|घटिकाः]] समयकथनं च नियम्यन्ते। इदं हि ग्रीनविच्-माध्य-समयस्य (GMT) अनुवर्तिमानकेषु अन्यतमः वर्तते। प्रायेण UTC इत्युक्ते GMT इत्यस्य एव अर्थो गृह्यते। परन्तु साम्प्रतं वैज्ञानिकसमुदायेन GMT इत्येतत् परिशुद्धतया न परिभाषितमस्ति।
 
==पृष्ठभूमिः==
UTC इत्येतत् आधिकारिकरूपेण १९६३ तमे ख्रिष्टाब्दे इन्टर्नेश्नल्-रेडियो-कन्सल्टेटिव्-कमिटि-द्वारा निरूपितम् आसीत्। एतच्च अनुशंसा-३७४ इत्यस्यां निरूपितम् आसीत्। पूर्वे च बहुभिः राष्ट्रियसमयप्रयोगशालाभिः एतस्य समारम्भः कृतः आसीत्। एतस्य बहुवारं समञ्जनम् अपि कृतम्। १९७२ तमे च ख्रिष्टाब्दे लीप्-सेकण्ड् इति प्रणालीं स्वीकृत्य भविष्यतां समञ्जनानां सरलीकरणं कृतम्।
 
 
==क्रियाविधिः==
Line १६ ⟶ १५:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/समन्वितसार्वत्रिकसमयः" इत्यस्माद् प्रतिप्राप्तम्