"उष्णरक्तप्राणिनः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च '''उष्णरक्तप्राणिनः''' इति उच्यन्ते । उष्णरक्तप्राणिन: चयापचयया क्रियया स्वदेहोष्णं सन्धारयन्ति । सस्तन्य: पक्षिण: च प्रमुखा: उष्णरक्तप्राणिनः ।
 
=== उष्णोत्पत्ति: ===
पङ्क्तिः १४:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/उष्णरक्तप्राणिनः" इत्यस्माद् प्रतिप्राप्तम्