"प्राचीनगणितम्" इत्यस्य संस्करणे भेदः

गणितशास्त्रसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
 
आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपध्दतिः । शून्यं, दशांशपध्दतिः, सङ्ख्याः मूल्यम् इत्यादयः बहवः अंशाः भरतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । पैथगोरियन् सिध्दान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः उ पादवर्गः अ लम्बवर्गः)स च सिध्दान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरुपितः आसीत् । भास्कराचार्येण लीलावत्यां –
:''''तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।''''
Line १३ ⟶ १२:
*[http://www-history.mcs.st-andrews.ac.uk/history/Projects/Pearce Indian Mathematics: Redressing the balance], [http://www-history.mcs.st-and.ac.uk/Projects Student Projects in the History of Mathematics]. Ian Pearce. ''MacTutor History of Mathematics Archive'', St Andrews University, 2002.
* [http://cs.annauniv.edu/insight/insight/maths/history/index.htm Online course material for InSIGHT], a workshop on traditional Indian sciences for school children conducted by the Computer Science department of Anna University, Chennai, India.
 
[[वर्गः:गणितशास्त्रम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:गणितशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/प्राचीनगणितम्" इत्यस्माद् प्रतिप्राप्तम्