"शान्ता" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
 
पङ्क्तिः १:
'''शान्ता''' [[दशरथः|दशरथस्य]] पुत्री। रामादीनाम् अग्रजा। दशरथस्य मित्रम् अङ्गाधिपः [[रोमपादः]]। रोमपादस्य अपत्यं न आसीत्। अतः मित्रस्य दुःखनिवारणाय दशरथः स्वपुत्रीं शान्तां रोमपादाय दत्तकरूपेण दत्तवान् आसीत्। अग्रे तस्याः विवाहः [[ऋष्यशृङ्गः|ऋष्यशृङ्गेन]] सह अभवत्। ऋष्यशृङ्गः कश्चन महान् तपस्वी । अग्रे यदा दशरथः पुत्रकामेष्ठियागं कृतवान् तदा ऋष्यशृङ्गस्य एव पौरोहित्यम् आसीत्।
इदानीन्तन[[कर्णाटक]]स्य [[चिक्कमगळूरुमण्डलम्|चिक्कमगळूरुमण्डलस्य]] [[शृङ्गेरी]]समीपे तस्य आश्रमः आसीत् ।
 
 
[[वर्गः:रामायणस्य पात्राणि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/शान्ता" इत्यस्माद् प्रतिप्राप्तम्