"मत्स्याः" इत्यस्य संस्करणे भेदः

प्राणिविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १९:
:[[Tetrapoda|Tetrapods]]
}}
'''मत्स्याः''' जलवासिनः अथिमन्तः। तेषां देहाः वल्कैः अपिवृत्तः। ते पक्षैः नद्यां तरन्ति। ते तडागेषु नदीषु समुद्रेषु वा वसन्ति। वेल् शार्क् एव गरिष्ठः झषः। केचन जनाः मत्स्यान् खादन्ति। धीवराः स्वजालैः मत्स्यान् परिगृह्णन्ति।
[[चित्रम्:Blue shark.jpg|thumb|200px|नील-[[अमोघः]]]]
[[चित्रम्:Grass carp fexx.jpg|thumb|right|200px|[[शफरः]]]]
पङ्क्तिः ३०:
*** [[Lamprey]]
** [[Osteostraci]]
 
* [[Gnathostomata]]: हनुमत्स्याः
** [[Placoderm]]s:
** [[Chondrichthyes]]:
** [[Acanthodii]]:
 
* [[Osteichthyes]]
** [[Actinopterygii]]
Line ६१ ⟶ ५९:
 
[[वर्गः:प्राणिनः]]
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/मत्स्याः" इत्यस्माद् प्रतिप्राप्तम्