"वेदारम्भसंस्कारः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
[[उपनयनसंस्कारः|उपनयनसंस्कारस्य]] अनन्तरं गुरुः शिष्यं वेदान् शिक्षयेत् । तदारम्भप्रधानः [[संस्काराः|संस्कारः]] एव अयम् ।
:'''उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।'''
:'''वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥''' - [[याज्ञवल्‍क्‍यस्मृतिः]]<br />
वेदारम्भः प्रथमं निजशाखायाः एव स्यात् । निजशाखां साङ्गोपाङ्गम् अधीत्य ततः शाखान्तराध्ययनक्रमः विहितः । तदुक्तं संस्कारप्रकाशे -
<poem>
पङ्क्तिः २०:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:हिन्दुसंस्काराः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/वेदारम्भसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्