"पार्ष्णिः" इत्यस्य संस्करणे भेदः

प्राणिविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः २०:
}}
 
'''पार्ष्णिः''' [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । [[पदतलम्|पदतलस्य]] पृष्ठभागः पार्ष्णिः इति उच्यते । आङ्ग्लभाषायां पार्ष्णिः Heel इति उच्यते ।
 
==बाह्यसम्पर्कतन्तुः==
 
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/पार्ष्णिः" इत्यस्माद् प्रतिप्राप्तम्