"पर्यावरणव्यवस्था" इत्यस्य संस्करणे भेदः

भूविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
[[चित्रम्:Blue Linckia Starfish.JPG|thumb|275px|समुद्रस्य पर्यावरणव्यवस्था]]
'''पर्यावरणव्यवस्था''' एव पारिस्थितिकीतन्त्रम् इति, आङ्ग्लभाषया च Ecosystem इति आख्यायते ।
 
पर्यावरणक्षेत्रे काँश्चिदेकां सन्तुलितव्यवस्थास्थितिः या निरूपयति सा एव पर्यावरणव्यवस्था । वस्तुत: जगत्यस्मिन् ये जीवा: निर्जीवाश्च सन्ति ते परस्परं संयोगं संस्थाप्य एकां व्यवस्थायां तेषां पर्यावरणं सन्तुलितं भवति । यथा वनमेकं पूर्णं परितन्त्रमस्ति । तत्र प्राकृतिकरूपेण सर्वा: क्रिया: स्वयमेव भवन्ति । स्वप्रक्रियामाध्यमेनैव पर्यावरणसंरक्षणं भवति ।एवमेव जलाशय:, ग्राम:, नगरं,जीवमण्डलादिकञ्चैकं परितन्त्रमस्ति । एवं प्रकारेण पारिस्थितिकीतन्त्रस्य पूर्णज्ञानं, तस्याधारस्य च ज्ञानमावश्यकं भवति । अत: सम्प्रति पश्यामो वयं परितन्त्रस्याधारस्वरूपं घटकम् ।
 
== बाह्यसम्पर्कतन्तुः ==
 
* [http://www.millenniumassessment.org/en/index.aspx Millennium Ecosystem Assessment] (2005)
* [http://www.heinzctr.org/ecosystems The State of the Nation's Ecosystems (U.S.)]
Line १४ ⟶ १३:
[[वर्गः:परिसरविज्ञानम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:Stubsभूविज्ञानसम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/पर्यावरणव्यवस्था" इत्यस्माद् प्रतिप्राप्तम्