"द्रव्यम् (भौतविज्ञानम्)" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
→‎घनद्रव्यावश्यकात्मकानि द्रव्याणि: भौतिकविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ९:
 
* '''द्रव्यं स्थानम् आवृणोतु'''- प्रत्येकम् वस्तु स्वकीयायतनानुसारेण आकाशे स्थानम् आवृणोति। यत्राकाशे किञ्चिद् वस्तु तिष्टति तत्र अन्यत् वस्तु प्रवेष्टुं न शक्नोति।
यदि कस्यचिद् बोतलस्य मुखं जले निमज्ज्यते तर्हि जलं बोतलाम्यन्तरे न प्रविशति।
 
यतः वायुना बोतलस्य स्थानम् आव्रृतमस्ति। यदि चेद् बोतलस्य मुखं किञ्चिद् साचीकृत्य निर्गमनावकाशो दीयते तर्हि वायुः निर्गच्छति जलेन च तस्य स्थानम् पूर्यते।जले यदा शर्करा विलाप्यते तर्हि प्रतीयते यद् शर्करा तदेव स्थानं व्याप्नोति यत्र जलम् वर्तते किन्तु , वस्तुतः शर्कराणुभिः (molecules of sugar) जलाणानामन्तरा वर्तमानरिक्तस्थानमेवे पूर्यते। यदा काष्ठे कश्चिच्छ्कुः निवेस्यते तर्हि शङ्कुना यत्स्थानमधिक्रियते ततः काष्ठोऽपसरति।
पङ्क्तिः १६:
 
[[वर्गः:भौतिकविज्ञानम्]]
[[वर्गः:भौतिकविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/द्रव्यम्_(भौतविज्ञानम्)" इत्यस्माद् प्रतिप्राप्तम्