"ल्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
{{संस्कृतवर्णमाला}} [[File:ल् कारः.jpg|left|thumb|100px|'''ल् कारः''']][[File:Sa-ल.ogg|thumb|'''उच्चारणम्''']]
अस्य उच्चारणस्थानं दन्ताः सन्ति ।
अस्य [[उच्चारणस्थानं]] [[दन्ताः ]] सन्ति । एषः अवर्गीयव्यञ्जनस्य तृतीयः वर्णः ।एषः अल्पप्राणवर्णः। व्यञ्जनेषु अष्टविंशः वर्णः अस्ति । ”यरलवा अन्तस्थाः"।"लृतुलसानां दन्ताः "-सि० कौ०
 
 
 
 
 
 
 
==नानार्थाः==
Line ३४ ⟶ २८:
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/ल्" इत्यस्माद् प्रतिप्राप्तम्