"राजयोगः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
याज्ञवल्क्य[[स्मृतयः|स्मृतौ]] एवम् उल्लिखितमस्ति -
:राजत्वान् सर्वयोगानां '''राजयोगः''' प्रकीर्तितः - इति । <br />
अरण्ये विद्यमानानां सर्वेषामपि प्राणिनां ज्येष्ठः अस्ति सिंहः । अतः एव सः मृगराजः इति निर्दिश्यते । एवं [[मन्त्रयोगः|मन्त्रयोग]]-[[हठयोगः|हठयोग]]-[[लययोगः|लययोग]] इत्यादिनां योगानाम् अपेक्षया प्रमुखतमः अस्ति '''[[अष्टाङ्गयोगः|अष्टाङ्गयोगः]]''' । अतः एव अयं योगराजः, '''राजयोगः''' ।
:राजन्तं दीप्यमानं तं परमात्मानमव्ययं प्रापयेद्देहिनां यस्तु राजयोगस्सकीर्तितः । <br />
स्वयंप्रकाशः सन् सूर्यः इव राराजमानं परमात्मानं प्रापयति अयं योगः इत्यतः राजयोगः इति उक्तम् ।
==चित्तम्==
:'''योगः चित्तवृत्तिनिरोधः''' - पातञ्जलयोगसूत्राणि अ १ श्लो २<br />
चित्तवृत्तेः निरोधः एव योगः । चित्तं नाम किम् ? अस्मिन् पञ्च अंशाः विद्यन्ते - <br />
१ विविधानाम् आलोचनानाम् आश्रयरूपं '' [[मनः|'मनः]]''' (Mind)<br />
पङ्क्तिः ४८:
रागस्य अभावः एव वैराग्यम् । रागस्य स्थाने द्वेषः न उचितः । रागद्वेषरहिता तटस्था स्थितिः एव वैराग्यम् । इहलोके परलोके वा प्राप्यमाणानां विषयभोगविषये अनास्था एव वैराग्यम् ।<br />
वैराग्येन सह अभ्यासः, अभ्यासेन च सह वैराग्यम् एव चित्तवृत्तिनिरोधस्य उपायः ।
 
[[वर्गः:योगः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/राजयोगः" इत्यस्माद् प्रतिप्राप्तम्