"खयाल्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
'''खयाल्''' (Khyal) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीते]] नैके प्रकाराः विद्यन्ते । '''[[ध्रुपद्]]''' उत् '''ध्रुवपद''', '''होरि''' उत '''[[धमार्]]''', '''खयाल्''' उत '''ख्याल्''', '''[[ठुमरि]]''', '''[[टप्पा]]''', '''दाद्रा''', '''तराना''', '''तिरवत्''', '''गजल्''', '''खव्वालि''', '''सादरा''', '''खमसा''', '''लावणि''', '''चतुरङ्ग''', '''भजन्''', '''सरगम्''', '''रागमाला''' इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः '''खयाल्''' भवति । "फारसी" भाषायां खयाल् शब्दस्य "विचारः" उत "कल्पना" इत्यर्थः भवति । रागस्य नियमपालनं कुर्वन्तः कल्पनानुसारं विभिन्न तान् तथा आलापान् विस्तारं कुर्वन्तः [[एकताल्:]] [[त्रिताल:]], [[झुमरा]], [[आधा चौताल:]] इत्यादिषु तालेषु गानं कुर्वन्ति । खयाल् गीतेषु [[शृङ्गाररसः|शृङ्गाररसस्य]] प्रयोगाः अधिकतया दृश्यन्ते । खयाल् गायने जलद तान् गिटकरी इत्यादयः प्रयोगाः प्रसिद्धाः सन्ति । स्वराणां वैचित्र्यं तथा चमत्कारदर्शनार्थं खयाले विभिन्न तान् स्वीकुर्वन्ति । [[ध्रुपद्]] प्रकारे यथा विद्यमानगाम्भीर्यं तथा भक्तिरसः भवति तथा खयाल् प्रकारे नभवति ।
 
==विभागः==
पङ्क्तिः ११:
* [http://www.amc.org.uk/education/articles/Khyal%20-%20Fantasy%20in%20Music.htm Khyal - Fantasy in Music] Retrieved 2007-06-10
{{हिन्दूस्थानीयसङ्गीतम्}}
 
[[वर्गः:हिन्दुस्थानिसङ्गीतप्रकाराः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/खयाल्" इत्यस्माद् प्रतिप्राप्तम्