"तत्त्वम् (रसायनशास्त्रम्)" इत्यस्य संस्करणे भेदः

रसायनशास्त्रसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
[[चित्रम्:Periodic table.svg|thumb|right|500px|]]
तत्त्वं शुद्धः रासायनिकपदार्थः अस्ति। एतत् समाणाम् [[परमाणु|परमाणूणाम्]] रचयति। स्वर्णः, लोहः, ताम्रम्, कौकिलीयम्, अम्लकरः च सामान्यानि प्रधानानि च तत्तवानि सन्ति। भिन्नानाम् तत्त्वानाम् भिन्नानि [[परमाणुअङ्कानि]] सन्ति। परमाणुअङ्कानि एव तत्त्वान् भिन्नानि भवन्ति।
 
पङ्क्तिः १०:
 
यादा विशालतारायाम् जलजनम् इन्धनः समाप्नोति, तदा एषा हीलियमस्य प्रयोगः करन्ति। शनैः शनैः तारायाः इन्धनः भारयुक्तः भवति। यदा लोहाः रचयन्ति, तदा एषा स्फुटति। अतः ब्रह्माण्डे भारयुक्तानि तत्त्वानि न्यूनानि सन्ति। एतत् विस्फोटम् अङ्गलभाषे ''सुपरनोवा'' वदति।
[[चित्रम्:Core collapse scenario.svg|thumb|right|380px|]]
 
[[वर्गः:रसायनशास्त्रम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:रसायनशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/तत्त्वम्_(रसायनशास्त्रम्)" इत्यस्माद् प्रतिप्राप्तम्