"ज्वरः" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
वैद्यविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः २५:
==प्रभेदाः==
*निरन्तरज्वरः(Continuous fever) – मनष्यस्य शरीरे सामान्यतया ३७ डिग्रिपरिमाणम् औष्ण्यं भवति । उक्तस्य परिमाणस्यापेक्षया दिनेषु प्रमाणे आधिक्यम् एवं प्रमाणे स्वल्पम् अपि न्यूनाधिकं न भवति चेत् निरन्तरज्वरः इति सूचयन्ति । उदा-न्युमोनिया, टैफायिड्, ब्रुसेला अथवा टैफस् इत्यादयाः ।
 
*प्रत्यावर्तकः ज्वरः (Intermittent fever) – ज्वरः किञ्चत् कालपर्यन्तं भवति समनन्तरं ज्वरः नास्ति इति भाति । किन्तु पुनः किञ्चित् समयानन्तरं ज्वरः आयाति । एनं ज्वरं प्रत्यावर्तकः ज्वरः इति सूचयन्ति । उदा –मलेरिया, सेप्टिसेमिया, पेमिया इत्यादयाः भवन्ति ।
 
*दिनज्वरः (Quotidian fever) – सम्पूर्णे दिने ज्वरः भवति चेत्, एनं ज्वरं दिनज्वरः इति सूचयन्ति । एषः विशिष्य प्लास्मोडियम् फाल्सिप्यारं तः आगच्छति इति ।
 
*दिनद्वयज्वरः – (Tertian fever) एषः ज्वरः दिनद्वयं यावत् शरीरे तिष्ठति । अस्य कारणं प्लास्मोडियम् विव्याक्ष् (Plasmodium vivax) भवति ।
 
*त्रिदिवसीयः ज्वरः (Quartan fever) – एषः ज्वरः दिनत्रयं यावत् शरीरे तिष्ठति । अस्य कारणं प्लास्मोडियम् मलेरिया (Plasmodium malariae) भवति ।
 
*यातायातज्वरः (Remittent fever) – एषः ज्वरः सामान्यौष्ण्यस्यापेक्षया अधिकमेव भवति । किन्तु प्रमाणे न्यूनाधिक्यं संभवति ।
 
* पेल्-एब्स्टैन् ज्वरः (Pel-Ebstein fever) – एकः सप्ताहं यावत् ज्वरः अधिकः, परस्मिन् सप्ताहे न्यूनः ज्वरः भवति चेत् पेल्-एब्स्टैन् ज्वरः इति सूचयन्ति । होड्ज्किन्स् ल्याम्फोमा (Hodgkin's lymphoma,) सम्बन्धितः ज्वरः भवति इति ।
Line ४५ ⟶ ३९:
 
[[वर्गः:रोगाः]]
[[वर्गः:वैद्यविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/ज्वरः" इत्यस्माद् प्रतिप्राप्तम्