"पूगवृक्षः" इत्यस्य संस्करणे भेदः

सस्यविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ३१:
[[चित्रम्:Arecanut plantations.JPG|thumb|left|200px|पूगवाटिका]]
 
एषः पूगवृक्षः [[भारतम्|भारते]] अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव [[पूगफलम्]] इति उच्यते । अयं पूगवृक्षः आङ्ग्लभाषायां Betel tree इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । पूगफलं किञ्चित् वाणिज्यफलोदयः । अस्य पूगस्य मूलं [[मलेष्या]]देशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि । एतत् पूगफलं [[नागवल्लीपत्रम्|नागल्लीपर्णेन]] सह सेव्यते । पूगफलं, नागवल्लीपत्रं, [[सुधा|सुधां]] च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते ।
 
{{सस्यानि}}
पङ्क्तिः ४५:
[[वर्गः:वृक्षाः]]
[[वर्गः:सस्यानि]]
[[वर्गः:सस्यविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/पूगवृक्षः" इत्यस्माद् प्रतिप्राप्तम्