"पुष्पाणि" इत्यस्य संस्करणे भेदः

सस्यविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
'''पुष्पाणि''' अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति । लोके कुसुमानि सर्वजनप्रियाणि तेषां क्वचित् सौन्दर्येण क्वचित् सुगन्धेन क्वचित् उभयाभ्यां च । पुष्पाणि सस्यानां बीजोत्पादनस्य प्रक्रियायाः परागस्पर्शः गर्भीकरणस्य मूलस्थानं भवन्ति।
[[File:Calystegia sepium sepium - side (aka).jpg|2०0px|thumb|'''किञ्चित् वनपुष्पम्''']]
[[File:Victoria amazonica.jpg|250px|left|thumb|'''किञ्चित् जलपुष्पम्''']]
पङ्क्तिः १८:
 
{{पुष्पाणि}}
 
 
[[वर्गः:सस्यानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सस्यविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/पुष्पाणि" इत्यस्माद् प्रतिप्राप्तम्