"मार्गशीर्षमासः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
भारतीयकालगणनानुगुणं वर्षस्य १२मासेषु अयं नवमः मासः । मृगशिरनक्षत्रसम्बद्धः अयं मासः । कार्तिकमासस्य अनन्तरं पुष्यमासात् पूर्वम् अयं मासः तिष्ठति । भगवान् श्रीकृष्णः गीतायां ”मासानां मार्गशीर्षोऽहम्” इति उक्तवान् अतः साधकानाम् अयं मासः पुण्यतमः । मार्गशीर्षामावास्या तिथौ तिलामावास्या आयाति ।
 
{{भारतीयकालमानः}}
पङ्क्तिः ८:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/मार्गशीर्षमासः" इत्यस्माद् प्रतिप्राप्तम्