"महाकाव्यम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ३:
१ वस्तुविषयकानि - ऐतिहासिकं वृत्तं स्यात्, न कल्पितम्<br>
२ नेतृविषये - धीरोदात्त: <br>
३ रसविषये - विविधरसयुतं स्यात् <br><br>
 
===गौणानि===
1 आशीर्वस्तुनमस्क्रियारूपं मङ्गलम् आदौ। <br>
Line ११ ⟶ १२:
५ पञ्चसन्धिसमन्वितम् । <br>
६ सूर्योदयास्तौ, उद्यानानि, जलक्रीडा, यात्रा एते वर्ण्या:। <br>
७ सर्गान्तं पद्यं भिन्नेन च्छन्दसा। <br>
 
गौणानि लक्षणानि क्वचिद् व्यभिचरन्ति।यथा <br>
१ हरविजयकाव्ये ५० सर्गा: सन्ति। <br>
२ नैषधस्य कतिपयसर्गेषु द्विशताधिकानि पद्यानि विद्यन्ते । <br>
३ भट्टिकाव्यस्य प्रथमे सर्गे २७ पद्यानि सन्ति।<br><br>
 
१ [[श्रीकृष्णविलासम्]]
 
२ [[श्रीकृष्णविजयम्]]
 
३ [[राघवीयम्]]
 
४ [[आङ्गलसाम्राज्यम्]]
 
५ [[विशाखविजयम्]]
 
६ [[क्रिस्तुभागवतम्]]
 
७ [[नवभारतम्]]
 
८ [[भारतेन्दुः]]
 
९ [[विश्वभानुः]]
 
१० [[मूषिकवंशम्]]
 
११ [[कृष्णाभ्युदयम्]]
 
१२ [[उत्तरनैषधीयचरितम्]]
 
१३ [[कृष्णार्जुनीयम्]]
 
१४ [[कृष्णीयम्]]
 
१५ [[यदुनाथचरितम्]]
 
१६ [[वासुदेवचरितम्]]
 
१७ [[विष्णुविलासम्]]
 
१८ [[शौरिकथा]]
 
१९ [[केशवीयम्]]
 
२० [[श्रीकृष्णचरितम् महाकाव्यम्]]
 
२१ [[श्रीरामचरितम्]]
 
 
[[वर्गः:संस्कृतग्रन्थाः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/महाकाव्यम्" इत्यस्माद् प्रतिप्राप्तम्