"मन्थरा" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
 
पङ्क्तिः १:
'''मन्थरा''' [[केकयदेशः|केकयदेशस्य]] [[अश्वपतिः|अश्वपतेः]] काचित् दासी। दुन्दुभिः इति गन्धर्वस्त्रीः [[ब्रह्मा|ब्रह्मणः]] शापात् कुब्जा इव जता । राजकुमार्याः [[कैकेयी|कैकेय्याः]] [[दशरथः|दशरथेन]] सह विवाहानन्तरं तया सह [[अयोध्या|अयोध्याम् ]] आगतवती। असूयापरा सा कैकेयीपुत्रस्य [[भरतः|भरतस्य]] राजा भवितुम् अवसराः न सन्ति इति ज्ञात्वा कैकेय्याः दुर्बोधनं कृतवती। श्रीरामस्य वनवासस्य मूलं कारणं तु एषा एव ।
 
 
{{रामायणम्}}
 
 
[[वर्गः:रामायणस्य पात्राणि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/मन्थरा" इत्यस्माद् प्रतिप्राप्तम्