"मतङ्गमुनिः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
अयं कश्चित् ब्रह्मर्षिः । ऋष्यमूकपर्वतस्य प्रदेशे तपः आचरन् आसीत् । केनचिद्ब्राह्मणेन क्षौरिककन्ययां जातः। इन्द्रः अस्मै अनेकान् वरान् दत्तवान् । किन्तु तेन अतृप्तः तपः समाचर्य ब्रह्मत्वं सम्पादितवन् । [[वालिः]] दुन्दुभिः इति राक्षसं हत्वा तस्य रुण्डं प्राक्षिपत् । तत् मुनेः आश्रमप्रदेशे पतितम् । अनेन कुपितः मुनिः यदा वालिः अत्र आगच्छति तदा तस्मै मरणप्राप्तिः भविष्यति इति अशपत् । महातपव्वी मातङ्गः अस्य पुत्रः ।
 
 
[[वर्गः:सनातनधर्मः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/मतङ्गमुनिः" इत्यस्माद् प्रतिप्राप्तम्