"भविष्यपुराणम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २३:
| followed_by =
}}
'''भविष्य पुराणं''' (Bhavishya Purana) अष्टादशसु [[महापुराणानि|महापुराणे]]षु अन्यतमम् अस्ति | 'भविष्यपुराणं विषयवस्तुदृष्ट्या वर्णनशैलीदृष्ट्या च अत्यन्तम् उच्चकोटिकं पुराणम् ।प्रायः १५०००श्लोकात्मकं इदं। अस्मिन् पुराणे [[धर्मः]], सदाचारः, नीतिः, उपदेशः, व्रतानि, तीर्थानि, दानानि, [[ज्योतिश्शास्त्रम्]], [[आयुर्वेदः]]लोकस्थितिः श्राद्धः इत्येते विषयाः वर्णिताः सन्ति । तत्रापि विशेषतः सूर्यस्य माहात्म्यं,सूर्योपासनचिन्तनं भविष्यपुराणस्य वैशिष्ट्यम्।तत्र च ब्राह्मपर्व,वैष्णवपर्व,शैवपर्व,सौरपर्व,प्रतिसर्गपर्वभेदेन भविष्यपुराणम् पञ्चधा विभक्तम्।यवनादिचरित्रं तस्य नामस्य सार्थक्यं प्राप्नोति।
 
{{सन्दर्भ}}
पङ्क्तिः ३८:
 
[[वर्गः:पुराणानि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/भविष्यपुराणम्" इत्यस्माद् प्रतिप्राप्तम्