"तबला (वाद्यम्)" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ३:
[[चित्रम्:Stone carvings at Bhaje caves.jpg|लघुत्तम|भाजे लेणे, येथील कोरीवकामात दिसणारी तबला वाजवणारी स्त्री]]
== रचना ==
हस्ताङ्गुलीभ्यां वादयन्ति वादकाः । दायाम्, बायाम्, इति द्वेवाद्ये भवतः । “दायां” नाम प्रायशः दक्षिणहस्तेन यद्वाद्यते तत् “दायां” नाम्ना सङ्गीतप्रपञ्चे प्रसिद्धम् । (दायाम्) लघु भवति दक्षिणहस्ते विद्यमानम् । (दायाम्) इदं वाद्यं मुख्यं भवति । वामहस्ते यद्वाद्यं भवति तत् “बायाम्” इति [[सङ्गीतम्|सङ्गीतप्रपञ्चे]] प्रसिद्धं भवति । बायां दायाम् अपेक्षया बृहत् भवति । बायां वाद्येन गाढशब्धः अयाति ।
 
== तबलाघराणाशैल्यः ==
पङ्क्तिः २७:
[[वर्गः:सङ्गीतवाद्यानि]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/तबला_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्