"दाधिकम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
दध्ना निर्मितं '''दाधिकम्''' इति उच्यते । एतत् दाधिकं सामान्यतया पत्रैः निर्मीयते । अतः एतत् दाधिकम् अपि सस्यजन्यः [[आहारः|आहारपदार्थः]] । पत्राणि विहाय कतिपय शाकेभ्यः अपि दाधिकं निर्मातुं शक्यते । दक्षिणभारते तु इदं दाधिकम् अत्यन्तं जनप्रियम् अस्ति । एतत् दाधिकम् अन्नेन सह क्वथितम् इव अपि सेव्यते । [[पोतकी]], [[वास्तुकम्]], [[आलुकम्|आलुकं]], [[गृञ्जनकम्|गृञ्जनकं]], [[पालङ्कः]], [[उर्वारुकम्]] इत्यादीनि दाधिकार्थम् उपयुज्यन्ते ।
 
===दाधिकस्य निर्माणम्===
 
अस्य दाधिकस्य निर्माणम् अपि अत्यन्तं सुलभम् । शाकं सम्यक् प्रक्षाल्य पक्वं करणीयम् । [[नारिकेलम्|नारिकेलं]] पेषयित्वा [[दधि|दध्नि]] योजनीयम् । तदनन्तरं तत्र [[लवणम्|लवणं]] पक्वं शाकं चापि योजनीयम् । अपेक्षिता चेत् किञ्चित् प्रमाणेन [[शर्करा|शर्कराम्]] अपि योजयितुं शक्यते । अन्ते [[जीरकम्|जीरिका]]-[[सर्षपः|सर्षप]]-हरिन्मरीचिकायुक्तं व्याघरणं करणीयम् ।
 
 
[[वर्गः:खाद्यानि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/दाधिकम्" इत्यस्माद् प्रतिप्राप्तम्