"पद्मनाभतीर्थः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ८:
एकदा गोदावरीतीरे उपन्यासं वदन्तं द्वात्रिंशल्लक्षणोपेतम् आचर्यवर्यं तेषां गाम्भीर्यं धृतिम् उरुवीर्यभावं ब्रह्मतेजः व्याख्यानकौशलं देहसौष्टवं च अवगम्य तैः गुणैः आकृष्टः सन् शिष्यत्वं प्रापुः ।
::'''श्रुत्या मत्या सदा भक्त्या विरक्त्या नित्यसेवया ।'''
::'''तस्मै प्रसन्नः प्रज्येक्षः सद्यो विद्यां ददौ शुभाम् ॥''' (सु.म.१५.१२१)
 
यद्यापि यतीन्द्राः बहुदेशजाः शिष्याः अभवन्नपि, श्रवणमननादिना, भक्त्या, वैराग्येण, गुरुशुश्रूषया च प्रसन्नः पूर्णप्रमतिः अस्मै सद्विद्यां संस्थानप्रदानद्वारा पूर्णानुग्रहं च चकार ॥
पङ्क्तिः २६:
सन्न्यायरत्नावलीनाम्ना व्याख्यानेन भूषितं श्रीपद्मनाभतीर्थयतिना श्रीमध्वकृतम् अनुव्याख्यानम् । तथैव विष्णुतत्त्वविनिर्णयाख्यः आचार्यमध्वकृतः ग्रन्थः त्र्यायरत्नावली नम्ना व्याख्यायि । सोऽयं व्याख्याग्रन्थः ऐद्म्प्राथम्येन अत्र प्राकाशि । व्याख्यायामस्याम् आदावन्ते वा मङ्गलपद्ये न स्वनाम निरटङ्कि ग्रन्थकारेण । अथापि मङ्गलकोशे ग्रन्थान्ते श्रीपद्मनाभयत्युज्ञत्वं स्फुटं उपलभ्यते । एवम् अन्ये च बहवः ग्रन्थाः एर्तैव्याख्यायि । श्रीराघवेन्द्रतीर्थप्रभृतिभिः टिप्पणिकारैः तत्र सन्दर्भवशात् श्रीपद्मनाभतीर्थ भट्टारक नामोल्लेखनपूर्वकम् उद्द्वतं वाक्यम् अस्यां टीकायाम् उपलभ्यते । न केवलं राघवेन्द्रतीर्थ प्रभृतिभिः अपि तु श्रीमट्टीकाकृत्पादैः श्रीमन्न्यायसुधामङ्गलाचरणे
:: '''रमानिवासोचितवासभूमिः सन्नयायरत्नावलिजन्मभूमिः ।'''
:: '''वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥'''<br />
इति तान् भक्त्यतिशयेन आनेमिरे । तेन इदं ज्ञायते प्राचिनटीकाकीराः इति प्रथिताः श्रीपद्मनाभतीर्थश्रीचरणाः श्रीमाध्वसम्प्रदाये महदुन्नतं स्थानं अवापुः । एते कर्नाटकराज्ये हम्पीनगरसमीपे नववृन्दावनाख्ये पुरे हरि पदं प्रापुः ।
 
[[वर्गः:संस्कृतलेखाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/पद्मनाभतीर्थः" इत्यस्माद् प्रतिप्राप्तम्