"ध्रुपद्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
'''ध्रुपद्''' (Dhrupad) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीते]] नैके प्रकाराः विद्यन्ते । '''ध्रुपद्''' उत् '''ध्रुवपद''', '''होरि''' उत '''[[धमार्]]''', '''[[खयाल्]]''' उत '''ख्याल्''', '''[[ठुमरि]]''', '''[[टप्पा]]''', '''दाद्रा''', '''तराना''', '''तिरवत्''', '''गजल्''', '''खव्वालि''', '''सादरा''', '''खमसा''', '''लावणि''', '''चतुरङ्ग''','''भजन्''', '''सरगम्''', '''रागमाला''' इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः '''ध्रुपद्''' भवति । १५ शतकात् अस्य प्रकारस्य आविर्भावः जातः । ग्वालियरप्रान्तस्य भूपालकेन 'मानसिंहेन' अस्य प्रकारस्य आविष्कारः कृतः इति । अस्य प्रकारस्य गायकः अपि आसीत् । तेनैव प्रचारोपि प्राप्तः । अस्य अस्थानस्य गायकौ चरजनायकः तथा भगवान् थोण्डश्च मिलित्वा अस्य प्रकारस्य परिष्कारादिकं कृतवन्तौ इति श्रूयते ।
 
==श्लोकाः==
पङ्क्तिः ८:
'''पादान्तानुप्रासयुक्तं पादानां युगलञ्च वा॥'''<br>
'''प्रतिपादं यत्र बद्धमेवं पादचतुष्टयम्।'''<br>
'''उद्ग्राहध्रुवकाभोगान्तरं ध्रुवपदं स्मृतम्॥'''<br>
 
==गायकाः==
पङ्क्तिः १७:
 
{{हिन्दूस्थानीयसङ्गीतम्}}
 
[[वर्गः:हिन्दुस्थानिसङ्गीतप्रकाराः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/ध्रुपद्" इत्यस्माद् प्रतिप्राप्तम्