"संस्कृतोत्सवः" इत्यस्य संस्करणे भेदः

भारतीयपर्वाणि
पङ्क्तिः ३:
श्रावणपूर्णिमा संस्कृतोत्सवस्य दिनम् । तत: पूर्वतनानि त्रीणि दिनानि, अनन्तरीयाणि त्रीणि दिनानि च मेलयित्वा संस्कृतसप्ताह: आचरणीय: इति केन्द्रसवर्र्कारेण उद्घुष्टम् अस्ति । यद्यपि भारते वर्षस्य ३६५ दिनानि अपि संस्कृतदिनानि भवेयु:, तथापि अद्य सा स्थिति: नास्ति । आनेतव्या तादृशी परिस्थिति: इति उद्देशेन साङ्केतिकरूपेण संस्कृतदिनस्य सप्ताहस्य च आचरणं कुर्म: । संस्कृतभारत्या: एकैकया शाखया अपि एष: उत्सव: आचरणीय: । एतस्मिन् अवसरे कार्यकर्तॄणां कल्पकतानुगुणं प्रतिवर्षं विनूतनरूपेण संस्कृतसप्ताह: आचरितुं शक्यते । संस्कृतं केवलं संस्कृतशिक्षकाणां संस्कृतच्छात्राणां च विषयत्वेन न तिष्ठेत्, संस्कृतं समाजव्यापि भवेत् इति कारणेन अयम् उत्सव: संस्कृतभारत्या अन्यसङ्घसंस्थाभि: सह मिलित्वा विभिन्नस्थानेषु आचरणीय: । तत्र च संस्कृतेतरजनानां प्रमुखभूमिका भवेत् । एतेन प्रसङ्गेन संस्कृतस्य, संस्कृतभारत्या: च प्रभाववलयस्य विस्तार: भवेत् ।
 
[[वर्गः:सनातनधर्मःसंस्कृतभाषा]]
 
 
"https://sa.wikipedia.org/wiki/संस्कृतोत्सवः" इत्यस्माद् प्रतिप्राप्तम्