"निम्बूकरसः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १५:
}}
 
निम्बूकस्य रसः एव निम्बूकफलरसः । एतत् [[निम्बूकम्]] आङ्ग्लभाषायां Lemon इति उच्यते । तस्य फलरसः च Lemon Juice इति उच्यते । निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य निम्बूकफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि निम्बूकफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते ।
 
निम्बूकस्य रसः एव निम्बूकफलरसः । एतत् [[निम्बूकम्]] आङ्ग्लभाषायां Lemon इति उच्यते । तस्य फलरसः च Lemon Juice इति उच्यते । निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य निम्बूकफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि निम्बूकफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते ।
 
===फलरसस्य निर्माणम्===
Line ४२ ⟶ ४१:
हाँ बस इतना ध्यान रहे की नींबू में प्रचुर मात्रा में साइट्रिक एसिड पाया जाता है जो आपके पेट में इरीटेंट प्रभाव भी उत्पन्न कर सकता है ,खासकर तब .. जब आप अल्सर के रोगी हों I
अधिक मात्रा में साइट्रिक एसिड पानी में डायल्युट करने के बावजूद दाँतों के एनामेल को नुकसान पहुंचा सकता है ..लेकिन फिर भी इस फल के सर्वसुलभ एवं गर्मीयों में होनेवाले बहुउपयोग को नकारा नहीं जा सकता है !---->
 
 
{{Interwiki conflict}}
 
[[वर्गः:पेयानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
 
[[en:Lemonade#Lemon juice]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/निम्बूकरसः" इत्यस्माद् प्रतिप्राप्तम्