"नोबेल् प्रशस्तिः" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
 
'''नोबेल् प्रशस्तिः''' अल्फ्रेड् नोबेल् इत्यस्य मृत्युपत्रानुगुणं व्यक्तेः अथवा संस्थानाम् अत्युच्चजनोपकारककार्यार्थं दीयमानः पुरस्कारः । अधो दर्शितेषु विभागेषु साधकेभ्यः समर्पयन्ति । इयं प्रशस्तिः जगतः सर्वोच्चः पुरस्कारः । क्रि.श. २०११तमवर्षपर्यन्तं ८२६साध्यकेभ्यः २०संस्थाभ्यः च इयं प्रशास्तिः प्रदत्ता अस्ति ।
== प्रशस्तेः इतिहासः ==
अल्फ्रेड् नोबेल् वर्यः डैनमैट् इति विस्फोटकरासायनिकस्य संशोधकः । एषः विस्फोटकः विमानयाने विशेषतः उपयोगाय भवति अतः एषः अपारां सम्पत्तिं सङ्गृहीतवान् । किन्तु स्वकारणेन सम्भूतैः मृत्युघातैः विचलितः क्रि.श. १८९५तमे वर्षे स्वस्य सम्पत्तेः ९४%अंशम् अस्याः प्रशस्तेः संस्थापनार्थं विनियोक्तव्यम् इति मृत्युपत्रे अभिलिखितवान् । तदनुगुणं क्रि.श.१९०१तमे वर्षे प्रथमनोबेल्प्रशस्तिः समर्पिता ।
 
== विविधप्रशस्तिपुरस्काराः ==
Line २७ ⟶ २६:
[[वर्गः:नोबेल् प्रशस्तिः]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/नोबेल्_प्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्