"नकुलः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २:
[[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति नकुलस्य पात्रम् । नकुलः अपि पञ्चपाण्डवेषु अन्यतमः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[माद्री]] अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् नकुलः ।[[सहदेवः]] नकुलस्य अनुजः । [[युधिष्ठिरः]], [[भीमः]], [[अर्जुनः]] च नकुलस्य विमातुः [[कुन्ती|कुन्त्याः]] पुत्राः ।
 
 
[[वर्गः: महाभारतस्य पात्राणि]]
{{महाभारतम्}}
[[वर्गः:चित्रं योजनीयम्‎]]
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः: महाभारतस्य पात्राणि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/नकुलः" इत्यस्माद् प्रतिप्राप्तम्