"पट्टदकल्लुस्मारकसमूहः" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १९:
 
==शिल्पवैभवम्==
अत्रस्थाः शिल्पविशेषाः प्लेन्स्सङ्ग्रहालये शिल्पवीथिकायां च सुरक्षिताः सन्ति । एतेषां सङ्ग्रहालयानाम् अनुरक्षणं [[भारतीयपुरातत्त्वसर्वेक्षणविभागः]] करोति यश्च कार्यालयः भूतनाथमन्दिरस्य मार्गे अस्ति । एतदतिरिच्य नागनाथमन्दिरम्, चन्द्रशेखरमन्दिरम्, महाकूटेश्वरदेवालयः इत्यादिषु अन्यमहत्त्वपूर्णस्मारकेषु अपि शिलालेखाः सन्ति । वर्षारम्भस्य दिनत्रये अत्र वार्षिकः नृत्योत्सवः भवति यः चालुक्योत्सवः इत्येव प्रसिद्धः । अस्य कार्यक्रमस्य आयोजनं न केवलं पट्टदकल्लुपत्तने अपि च [[बादामी]] [[ऐहोळे]] इत्यादिषु अपि भवति । उत्सवस्य एतेषु त्रिदिनेषु [[सङ्गीतम्|सङ्गीत]]नृत्यासक्तानां सागरः एव अत्र भवति । उत्सवमञ्चस्य मन्दिराणां वैभवपूर्णा पृष्टभूमिका परिणतैः कलाकारैः क्रियते । ते गतेतिहासस्य पुनरुज्जीवनम् एव कुर्वन्ति ।
 
<gallery>
पङ्क्तिः ३५:
* [http://www.indiamonuments.org पट्टदकल्लु अन्यदाक्षिणात्यस्थानानां चित्राणि ।]
* [http://www.twip.org/photos-of-the-world---pattadakal-mallikarjuna-temple-hi-7137-1.html पट्टदकल्लु चित्रम्]
* [http://www.pattadakal.com पट्टदकल्लु] जालस्थानम्
* [http://asi.nic.in/asi_monu_whs_pattadakkal.aspभारतीयपुरातत्त्वसर्वेक्षणविभागस्य] जालस्थाने पट्टदकल्लु ।
* [http://asi.nic.in/asi_monu_whs_pattadakkal_images.asp भारतीयपुरातत्त्वसर्वेक्षणविभागस्य] जालस्थाने वीथिका ।
 
 
[[en:Pattadakal]]
{{भारतस्य विश्वपरम्परास्थानानि}}
 
{{Interwiki conflict}}
 
[[वर्गः:भारतस्य विश्वपरम्परास्थानानि]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
{{Interwiki conflict}}
 
[[en:Pattadakal]]
"https://sa.wikipedia.org/wiki/पट्टदकल्लुस्मारकसमूहः" इत्यस्माद् प्रतिप्राप्तम्