"फलरसः" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
[[चित्रम्:Milk Bar Muszelka Poznan.jpg|thumb|250px|right|विभिन्नाः फलरसाः]]
 
'''फलरसः''' नाम फलस्य रसः । अयं फलरसः आङ्ग्लभाषायां Fruit Juice इति उच्यते । प्रायः सर्वेः अपि फलैः फलरसः निर्मीयते । फलरसस्य निर्माणावसरे तत्र फलेन सह शर्करा, जलं कुत्रचित् दुग्धं चापि योज्यते । तादृशाः केचन फरसाः अत्र आवलीकृताः सन्ति । एतानि विहाय अपि विभिन्नेषु प्रदेशेषु विभिन्नाः फलरसाः निर्मीयन्ते । तत्तत् प्रदेशे वर्धमानस्य फलस्य उपयोगः तस्मिन् प्रदेशे क्रियते । अतः एषा आवली न सम्पूर्णा । अत्र प्रसिद्धानां केषाञ्चन फलानां नामानि लिखितानि सन्ति ।
 
<div class="references" style="-moz-column-count:3; column-count:3;">
पङ्क्तिः २५:
[[वर्गः:पेयानि]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/फलरसः" इत्यस्माद् प्रतिप्राप्तम्