"फील्ड्स् पदकप्रशस्तिः" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १३:
}}
 
'''फील्ड्स् मेडल्''' ([[आङ्ग्ल]]-Fields Medal) इति एकः विश्वस्तरीयः पुरस्कारः अस्ति । गणितक्षेत्रे कृतभूरिपरिश्रमेभ्यः जनेभ्यः दीयते इयं प्रशस्तिः । १९३६ वर्षेभ्यः इयं प्रथा वर्तमाना अस्ति <ref>{{cite journal| title = 2006 Fields Medals awarded | journal = Notices of the American Mathematical Society| volume = 53|issue = 9|publisher= American Mathematical Society|date=October 2006 | url = http://www.ams.org/notices/200609/comm-prize-fields.pdf| pages= 1037–1044|format=PDF}}</ref>। [[गणितम्|गणितक्षेत्रे]] सर्वपेक्षया सम्मानजनकः पुरस्कारोऽयं वर्षचतुष्टये एकवारं प्रदीयते । फील्ड्स् इति पदकं [[गणितम्|गणितस्य]] [[नोबेल् प्रशस्तिः]] रूपेण परिगण्यते । '''इन्टर्नेशनाल् इन्टर्नेशनल् मैथेमैटिकल् यूनियन्''' (IMU) इत्यनया संस्थया अनूर्ध्वचत्वरिंशत् वयस्केभ्यः एव दीयते । एकस्मिन् चक्रे सर्वाधिकचत्वारजनेभ्यः एव एषः पुरस्कारः प्रदीयते ।
 
== टिप्पणी==
पङ्क्तिः ३१:
[[वर्गः:विदेशीयपुरस्काराः]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/फील्ड्स्_पदकप्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्