"ग्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:123g.jpg|left|thumb|100px|'''ग् कारः''']][[File:Sa-ग.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ कण्ठः]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य तृतीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः अल्पप्राणवर्णः अस्ति ।
 
 
 
 
 
 
 
 
==नानार्थाः==
Line १८ ⟶ ११:
[[वर्गः:वर्णमाला]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/ग्" इत्यस्माद् प्रतिप्राप्तम्