"काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्य संस्करणे भेदः

→‎व्याख्यानानि: सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ६:
अस्य ग्रन्थस्य '''काव्यालङ्कारटिप्पणी'''नामिकां टीकां [[नेमिसाधुः]] रचितवान् अस्ति इत्येषः अंशः अत्र उल्लिखितः अस्ति -
:पूर्वमहामतिविरचितवृत्यनुसारेण किमपि रचयामि । संक्षिप्ततरं रुद्रटकाव्यालङ्कारटिप्पणिकम् ॥ (Samskrit Kavicharitre of T.G. Kale, p. 56)
इयं टीका क्रि श १०६९ तमे वर्षे लिखिता स्यात् ।<br />
 
काव्यालङ्कारग्रन्थस्य व्याख्यानं [[वल्लभधरः]] [[आशाधरः]] च लिखितवन्तौ स्तः ।
 
[[वर्गः:अलङ्कारग्रन्थाः]]
पङ्क्तिः १५:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्माद् प्रतिप्राप्तम्