"मूलकपत्रम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २:
 
इदं मूलकपत्रम् अपि भारते वर्धमानं किञ्चित् सस्यविशेषम् । इदं मूलकपत्रम् अपि सस्यजन्यः आहारपदार्थः एव । एतत् मूलकम् आङ्लभाषायां Radish इति उच्यते । अनेन पर्णेन [[रोटिका]], [[व्यञ्जनं]], [[क्वथितं]] चापि निर्मातुं शक्यते ।
 
 
==बाह्यसम्पर्कतन्तुः==
Line ८ ⟶ ७:
*[http://digital.library.unt.edu/permalink/meta-dc-1562:1 ''Production of radishes''] hosted by the [http://digital.library.unt.edu/browse/department/govdocs/ UNT Government Documents Department]
* [http://biodiversitylibrary.org/name/Raphanus_sativus Discovered Bibliography ''(Raphanus sativus)'' in the Biodiversity Heritage Library]
[[वर्गः:हरितकानि]]
 
{{Interwiki conflict}}
[[ne:मुला]]
 
[[वर्गः:हरितकानि]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
{{Interwiki conflict}}
 
[[ne:मुला]]
"https://sa.wikipedia.org/wiki/मूलकपत्रम्" इत्यस्माद् प्रतिप्राप्तम्