"लकुचम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
[[चित्रम्:Castilla_elastica_Castilla elastica -_Köhler–s_Medizinal Köhler–s Medizinal-Pflanzen-174.jpg|thumb|150px|right|लकुचसस्यस्य शाखा, फलं चापि]]
 
अयम् अपि [[भारतम्|भारते]] वर्धमानः उपयुज्यमानः च सस्यजन्यः आहारपदार्थः । एतत् लकुचम् आङ्ग्लभाषायां Monkey Jack इति वदन्ति । अस्य लकुचस्य वैज्ञानिकं नाम अस्ति Artocarpus lakoocha इति । लकुचम् आम्लरुचियुक्तम् इति कारणतः प्रतिदिनम् अपि भोजने अस्य उपयोगः भवति एव । कुत्रचित् लकुचस्य फलस्य अपि उपयोगं कुर्वन्ति । अन्यथा आवर्षम् उपयोगार्थं चूर्णीकृत्य रक्षन्ति । [[सारः|सारस्य]], [[क्वथितम्|क्वथितस्य]], [[व्यञ्जनम्|व्यञ्जनस्य]], [[उपसेचनम्|उपसेचनस्य]] वा निर्माणे लकुचस्य उपयोगः क्रियते । कुत्रचित् [[तिन्त्रिणी|तिन्त्रिण्याः]] स्थाने लकुचस्य चूर्णस्य एव उपयोगः क्रियते प्रतिदिनं पाके ।
पङ्क्तिः २४:
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/लकुचम्" इत्यस्माद् प्रतिप्राप्तम्