"लशुनम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १७:
| binomial_authority = कैरोलास् लिनियास्
}}
 
 
 
इदं लशुनं [[भारतम्|भारते]] अपि वर्धमानः कश्चन कन्दविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । एतत् लशुनम् आङ्ग्लभाषायां Garlic इति उच्यते । एतत् लशुनम् [[उपसेचनम्|उपसेचनस्य]], [[शाकान्नम्|शाकान्नस्य]], [[चित्रान्नम्|चित्रान्नस्य]], [[क्वथितम्|क्वथितस्य]], [[सारः|सारस्य]], [[व्यञ्जनम्|व्यञ्जनस्य]], [[दाधिकम्|दाधिकस्य]], [[ताक्रम्|ताक्रस्य]] इत्यादीनां निर्माणे उपयुज्यते । अन्येषां दाधिकानाम् अपि लशुनस्य व्याघरणं दीयते । कुत्रचित् प्रतिदिनं लशुनस्य येन केन प्रकारेण वा सेवनं भवति एव । प्रतिदिनस्य पाके लशुनम् उपयुज्यते एव । अस्य लशुनस्य उत्पादनम् अत्यधिकप्रमाणेन भवति चीनादेशे । तदनन्तरं द्वीतीये स्थाने अस्ति भारतदेशः । लशुनस्य आयातनिर्यातादिकम् अपि महता प्रमाणेन प्रचलति । लशुनम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।
Line १०१ ⟶ ९९:
[[वर्गः:शाकानि]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/लशुनम्" इत्यस्माद् प्रतिप्राप्तम्