"अयनम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
अयनं भारतीयकालगणनस्य कश्चन बिन्दुः । एकस्मिन् वर्षे द्वे अयने [[उत्तरायणम्]] [[दक्षिणायनम्]] चेति भवतः । एकस्मिन् अयने त्रयः ऋतवः सम्भवन्ति ।
 
*एकः '''[[पक्षः]]''' = १५ तिथयः ।
*एकः '''[[मासः]]''' = २ पक्षौ ( [[पूर्णिमा]]तः [[अमावस्या]]पर्यन्तः कालः [[कृष्णपक्षः]]; [[अमावस्या]]तः पुनः [[पूर्णिमा]]पर्यन्तः कालः [[शुक्लपक्षः]]।
*एकः '''[[ऋतुः]]''' = २ मासौ ।
*एकम् '''[[अयनम्]]''' = ३ ॠतवः ।
*एकं '''[[वर्षम्]]''' = २ अयने ।
 
 
{{भारतीयकालमानः}}
Line १३ ⟶ १२:
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/अयनम्" इत्यस्माद् प्रतिप्राप्तम्