"वार्तकीरसः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ५:
 
वार्तक्याः रसः एव वार्तकीरसः । एषा [[वार्तकी]] आङ्ग्लभाषायां Tomato इति उच्यते । तस्याः रसः Tomato Juice इति उच्यते । वार्तकीरसः आरोग्यार्थम् अपि उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य वार्तकीरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि वार्तकीरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं वार्तकीरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । वार्तक्याः बहवः प्रभेदाः सन्ति । तदनुगुणं रसस्य अपि वर्णः रुचिः च परिवर्तते ।
 
 
===अस्य वार्तकीरसस्य निर्माणम्===
 
अस्य वार्तकीरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् वार्तकीं प्रक्षाल्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजानि पृथक् करणीयानि । तदनन्तरं तेषु खण्डेषु [[शर्करा|शर्करां]] योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र [[जलम्|जलं]] योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र [[एला|एलायाः]] [[मरीचम्|मरीचस्य]] च चूर्णम् अपि योजयितुं शक्यते ।
 
 
[[वर्गः:पेयानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/वार्तकीरसः" इत्यस्माद् प्रतिप्राप्तम्