"विकिसूक्तिः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १९:
}}
 
'''विकिसूक्तिः''' इति विक्याधारितपरियोजना विकिमीडियाफौन्डेशन्-द्वारा परिचालितासु परियोजनासु अन्यतमा। एषा मीडियाविकितन्त्रांशे प्रचलति। एषा तु डेनियेल्-आल्स्टन् इत्यस्य मूलविचारे आधृता, तथा च ब्रायोन्-विब्बर-द्वारा कार्यान्विता। एतस्य उद्दिष्टं तु सहकारेण उद्धरणानां महान् सन्दर्भकोशस्य रचना। तानि च उद्धरणानि प्रमुखेभ्यः जनेभ्यः, पुस्तकेभ्यः, चलच्चित्रेभ्यः वा स्युः, अथवा लोकोक्तयः स्युः। तेषां च विवरणं सन्दर्भसहितं दीयते। यद्यपि तत्र उद्धरणानां बहवः संग्रहाः वर्तन्ते, विकिसूक्तिस्तु जनेभ्यः योगदानस्य सौविध्यं ददाति इति दृष्ट्या भिन्नं वर्तते।<ref>{{cite news
| author=DeVinney, Gemma | title = Wikiquote: Another source for quotes on the Web |url=http://www.buffalo.edu/ubreporter/archives/vol38/vol38n19/columns/eh.html | work=UB Reporter | publisher=University of Buffalo | date = 18 January 2007| accessdate =29 November 2010}}</ref>
== अपि द्रष्टव्यम् ==
* [[विकिमीडिया-फौन्डेशन्]]
 
 
== सन्दर्भाः ==
Line ३३ ⟶ ३२:
[[वर्गः:Stubs]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/विकिसूक्तिः" इत्यस्माद् प्रतिप्राप्तम्