"विश्वस्वास्थ्यसंस्था" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
 
[[File:World Health Organisation building south face 2.jpg|thumb|right|विश्वस्वास्थ्यसंस्थायाः मुख्यकार्यालयः जिनीवा]]
 
'''विश्वस्वास्थ्यसंस्था''' (World Health Organization (WHO)) संयुक्तराष्टाणां (United Nations) अङ्गभूता विशिष्टसंस्था या च अन्ताराष्ट्रियस्तरे सार्वजनिकस्वास्थ्यविषये आस्थायुता वर्तते । १९४८ तमे वर्षे एप्रिल्मासस्य ९ दिनाङ्के स्विट्सेर्लेण्ड्देशस्य जिनीवानगरे इयं संस्था समारब्धा । इयं संयुक्तराष्ट्रवर्धनगणस्य सदस्या वर्तते ।
 
 
 
मसूरिकारोगस्य (smallpox) निवारणे विश्वस्वास्थ्यसंस्था अत्यन्तं प्रमुखं पात्रं वहति । एड्स्, मलेरिया, कुष्ठरोगः इत्यादीनां साङ्क्रामिकरोगाणां निवारणम्, उत्तमाहारसेवनं, पौष्टिकांशः, स्वास्थ्यशिक्षणम् इत्यादीनि अस्याः संस्थायाः लक्ष्यभूतानि सन्ति । एप्रिल्मासस्य ७ दिनाङ्कः विश्वस्वास्थ्यदिनत्वेन आचर्यते ।
Line १३ ⟶ १०:
[[वर्गः:Stubs]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/विश्वस्वास्थ्यसंस्था" इत्यस्माद् प्रतिप्राप्तम्