"व्यासरायः" इत्यस्य संस्करणे भेदः

No edit summary
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
==पीठिका==
'''व्यासरायः''' (Vyasatirtha) श्रेष्ठः कीर्तनकारः । '''व्यासरायः''' (कन्नडभाषा : ವ್ಯಾಸರಾಯ) [[१४५७]] एप्रिल् २२ दिनाङ्के [[भारतम् भरतवर्षस्य]] [[कर्णाटकराज्यम् |कर्णाटाकराज्यस्य]] [[कावेरीनदी|कावेरीतीरे]] [[बन्नूरु]] ग्रामे जन्म प्राप्तवान् । अस्य पिता रामाचार्यः माता सीताबायी । अस्य जीवितकालः क्रि.श.[[१४४७]] तः क्रि.श. [[१५४८]]तमवर्षपर्यन्तम् अस्ति । एषः [[विजयनगरसाम्राज्यम्|विजयनगरराजानां]] गुरुः आसीत् इति । अस्य पूर्वाश्रमस्य नाम "यतिराजः" इति । अयं अब्बूरुग्रामस्य ब्रह्मण्यतीर्थात् सन्न्यासदीक्षां प्राप्तवान् । [[कृष्णदेवरायः|कृष्णदेवरायस्य]] [[कुहूयोगः|कुहूयोगं]] निवारितवान् इत्यपि वदन्ति । एषः स्वयं विद्वान् आसीत् विदुषाम् आश्रयदाता अपि आसीत् । संस्कृते [[तर्कताण्डवम्|तर्कताण्डवं]], [[न्यायामृतम्|न्यायामृतं]] [[चन्द्रिका]] इति ग्रन्थान् रचितवान् ।
 
==इतिहासः==
पङ्क्तिः ६:
 
==कृतयः==
कन्नडे अनेकानि कीर्तनानि, भजनानि च लिखितवान् । इयं [[कर्णाटकस्य दासपरम्परा|दासपरम्परां]] श्रीपादराजस्य अनन्तरं प्रवर्धयितवान् व्यासरायः एव । एतावत् व्यासरायरचितानि ११९कीर्तनानि लभ्यानि । अस्यां उगाभोगाः अपि अन्तर्गच्छन्ति । अङ्कितप्रधानपद्धतिः अनेन एव आरब्धा । श्रीकृष्ण इति अस्य पद्यान्तस्य अङ्कितम् । काश्चनकृतयः ।
 
===कीर्तनानि===
<poem>
चन्द्रिकाचार्यर पादद्वयके ।
एरगुवे प्रतिवासरके ।
 
नव वृन्दावनव मध्यदि शोभिप ।
पङ्क्तिः १७:
नव मणि मुकुट मस्तकदि ।
नव्य शुभ फल कोरुत ।
नम्बिद भक्तर दोषगळेणिसदे सुन्दर रघुपति रामन तोरिद ॥
 
विजयमूरुति रामन ध्यनिसि ।
विजय नगर साम्राज्य विस्तरसि ।
विजयिसि स्थापिसि मध्वमतद दिग्विजय तत्त्व तिरुळनु ।
अकळङ्क चरित श्री राम चन्दिरन महिमेय इळेयोळु साधिसि तोरिद ॥
 
यान्त्रिकतनदि तापवेनिसुव ।
पङ्क्तिः ३३:
 
जारत्वदलि माडिदपापगळिगेल्ल <br>
गोपीजनजारनेन्दरे सालदे ।<br>
 
चोरत्वदलि माडिद पापगळिगेल्ल्ल ।<br>
नवनीत चोरनेन्दरे सालदे ।<br>
 
क्रूरत्ववनु माडिद पापगळिगेल्ल ।<br>
मावन कोन्दवनेन्दरे सालदे ।<br>
 
प्रतिदिवस माडिद पापगळिगेल्ल <br>
पतितपावननेन्दरे सालदे ।<br>
 
इन्तिप्प महिमेयोळोन्दनादरू ।<br>
पङ्क्तिः ४९:
*
निन्न एञ्जलनुट्टु निन्न बेळ्ळुडेयुट्टु ।<br>
मुन्नमाडिद कर्म बेन्न बिडदिद्दरे ।<br>
 
निन्न ओलैसलेको कृष्ण <br>
सञ्चितवनुण्डु प्रपञ्चदोळगे बिद्दु ।<br>
 
निन्न ओलैसलेको कृष्ण ।<br>
पङ्क्तिः ५९:
 
==मरणम्==
व्यासरायः शा.श.१५४८ तमेवर्षे फाल्गुणमासस्य चतुर्थ्यां [[हम्पी|विजयनगरे]] (हम्पी) कालवशः अभवत् । आनेगोन्दिसमीपे [[तुङ्गभद्रानदी|तुङ्गभद्रातीरे]] लघुद्वीपे अस्य स्मारिका वृन्दावनम् अस्ति । इदं स्थानं नवबृन्दावनम् इति प्रसिद्धम् ।
 
==बाह्यानुबन्धाः==
पङ्क्तिः ७३:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/व्यासरायः" इत्यस्माद् प्रतिप्राप्तम्